आनन्दलहरी
भवानि स्तोतुं त्वां प्रभवति चतुर्भिनं वदनै:
प्रजानामीशानस्त्रिपुरमथन: पंचभिरपि।
न षड्भि: सेनानीर्दशशतमुखैरप्यहिपति-
स्तदान्येषां केषां कथय कथमस्मिन्नवसर:।।1।।
घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदै-
र्विशिष्यानाख्येयो भवति रसनामात्रविषय:।
तथा ते सौन्दर्य परमशिवदृड्मात्रविषय:
कथकांरं ब्रूम: सकलनिगमागोचरगुणे।।2।।
मुखे ते ताम्बूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता।
स्फुरत्कांची शाटी पृथुकटितटे हाटकमयी
भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ।।3।।
विराजन्मन्दारद्रुमकुसुमहारस्तनतटी
नदद्वीणानादश्रवणविलसत्कुण्डलगुणा।
नतांगी मातंगीरुचिरगतिभंगी भगवती
सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते।।4।।
.नवीनार्कभ्राजन्मणिकनकभूषापरिकरै-
र्वृतांगी सारंगीरुचिरनयनांगीकृतशिवा।
तडित्पीता पीताम्बरललितमंजीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी।।5।।
हिमाद्रे: संभूता सुललितकरै: पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरै:।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका।।6।।
सपर्णामाकीर्णां कतिपयगुणै: सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृत:
पुराणोSपि स्थाणु: फलति किल कैवल्यपदवीम्।।7।।
विधात्री धर्माणां त्वमसि सकलाम्नायजननी
त्वमर्थानां मूलं धनदनमनीयाड्घ्रिकमले।
त्वमादि: कामानां जननि कृतकन्दर्पविजये
सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी।।8।।
प्रभूता भक्तिस्ते यदपि न ममालोलमनस-
स्त्वया तु श्रीमत्या सदयमवलोक्योSहमधुना।
पयोद: पानीयं दिशति मधुरं चातकमुखे
भृशं शंके कैर्वा विधिभिरनुनीता मम मति:।।9।।
कृपापांगालोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते।
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
विशेष: सामान्यै: कथमितरवल्लीपरिकरै:।।10।।
महान्तं विश्वासं तव चरणपंकेरुहयुगे
निधायान्यन्नैवाश्रितमिह मया दैवतमुमे।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालम्बो लम्बोदरजननि कं यामि शरणम्।।11।।
अय: स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथ: शुचि भवति गंगौघमिलितम्।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम्।।12।।
त्वदन्यस्मादिच्छाविषयफललाभे न नियम-
स्त्वमर्थांनामिच्छाधिकमपि समर्थां वितरणे।
इति प्राहु: प्रांच: कमलभवनाद्यास्त्वयि मन-
स्त्वदाससक्तं नक्तं दिवमुचितमीशानि कुरु तत्।।13।।
स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-
त्त्वदाकारं चंचच्छशधरकलासौधशिखरम्।
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
तवागारं रम्यं त्रिभुवनमहाराजगृहिणि।।14।।
निवास: कैलासे विधिशतमखाद्या: स्तुतिकरा:
कुटुम्बं त्रैलोक्यं कृतकरपुट: सिद्धिनिकर:।
महेश: प्राणेशस्तदवनिधराधीशतनये
न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना।।15।।
वृषो वृद्धो यानं विषमशनमाशा निवसनं
श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधि:।
समग्रा सामग्री जगति विदितैवं स्मररिपो-
र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा।।16।।
अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमति:
श्मशानेष्वासीन: कृतभसितलेप: पशुपति:।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
भवत्या: संगत्या: फलमिति च कल्याणि कलये।।17।।
त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया
भियैवासीद्गंगा जलमयतनु: शैलतनये।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्निजशिरसिवासेन गिरिश:।।18।।
विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण-
प्रसूनव्यामिश्रं भगवति तवाभ्यंगसलिलम्।
समादाय स्रष्टा चलितपदपांसून्निजकरै:
समाधत्ते सृष्टिं विबुधपुरपंकेरुहदृशाम्।।19।।
वसन्ते सानन्दे कुसुमितलताभि: परिवृते
स्फुरन्नानापद्से सरसि कलहंसालिसुभगे।
सखीभि: खेलन्तीं मलयपवनान्दोलितजले
स्मरेद्यस्त्वांं तस्य ज्वरजनितपीडापसरति।।20।।
।।इति श्रीमच्छंकराचार्यविरचिता आनन्दलहरी सम्पूर्णा।।